Looking for Ram Raksha Stotra Lyrics in Sanskrit, Hindi, Marathi and English along with Video song on Youtube! Here is the right choice.
Ram Raksha Stotra Lyrics Video Song on Youtube
Ram Raksha Stotra Lyrics
विनियोग:
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।
अथ ध्यानम्:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥
राम रक्षा स्तोत्रम्:
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥
रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥
कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥
जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥
एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥
पातालभूतल व्योम चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥
आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥
रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥
इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥
श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम ॥28॥
श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥
माता रामो मत्पिता रामचन्द्रः स्वामी,
रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
जाने नैव जाने न जाने ॥30॥
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥
रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः ॥37॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥
Latest Trending Mantra and Stotra Lyrics
- Shiv Tandav Lyrics in Hindi & English With Meaning |Shiv Tandav Stotram – शिव तांडव स्तोत्रम् Shiv Tandav Lyrics Introduction Looking for Shiv Tandav Lyrics / Shiv Tandav Stotram in Hindi & English? Here is the right Place शिव तांडव स्तोत्र गीत | रावण द्वारा रचित शिव तांडव स्तोत्र शिव तांडव स्तोत्र भगवान शिव को समर्पित एक भक्ति स्तोत्र है। इस भजन के लेखक रावण थे, जो एक महान शासक थे, … Read more
- Shri Durga Stuti Lyrics – श्री दुर्गा स्तुतिDurga Puja es uno de los rituales importantes en Bengala Occidental, donde los bengalíes adoran al ídolo de Maa Durga. Cantar Shri Durga Stuti después de Durga Puja es una costumbre importante realizada por los devotos. Cantar esta alabanza es una manera fácil de complacer a la Diosa Durga. Sri Durga Stuti es una forma … Read more
- Sri Suktam Lyrics- In sanskrit with meaning | Mahalakshmi StotramHello friends, do you also like to sing like me? There is a very beautiful Sri Suktam Lyrics song which I like very much. Will you sing this song too? And are you looking for lyrics for it? Then you have come to the right place. I am sharing the lyrics of Sri Suktam song … Read more
- Mahalakshmi Ashtakam Lyrics – Sanskrit Lyrics with Video SongMahalakshmi Ashtakam is a hymn sung in honor of the eight forms of Goddess Lakshmi.This mantra dedicated to Goddess Lakshmi. She is the deity of wealth and prosperity in Hinduism महालक्ष्मी अष्टकम देवी लक्ष्मी के आठ रूपों के सम्मान में गाया जाने वाला एक भजन है। यह मंत्र देवी लक्ष्मी को समर्पित है। वह हिंदू … Read more
- Aditya Hridaya Stotra Lyrics in Hindi & English | आदित्य हृदय स्तोत्र हिंदी अनुवाद सहितLooking for Aditya Hridaya Stotra Lyrics in Hindi & English along with Video Song on Youtube! Look no Further! Aditya Hridaya Stotra Lyrics Video On Youtube Aditya Hridaya Stotra Lyrics in Hindi आदित्यहृदय स्तोत्रततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥ राम राम महाबाहो श्रृणु … Read more
- Yamunashtak Lyrics in Hindi and English – यमुना जी की श्री यमुनाष्टक स्तुतिShri Yamushtakam is the first of the sixteen works called Shodashgranth. This particular treatise was written by Shri Vallabh in Vs 1549 (1491 AD) during Prithvi Parikrama on Shravan Shukla Teej while Shri Vallabh was in Gokul and he was undecided about the exact location of Thakurani Ghat. At that time Shri Yamunaji himself appeared … Read more
- Tarak Mantra Lyrics | Swami Samarth Tarak Mantra | श्री स्वामी समर्थ तारक मंत्रAshakya Hi Shakya Kartil Swami Marathi Lyrics is also known as Swami Samarth Tarak Mantra (श्री स्वामी समर्थ तारक मंत्र) is very popular in Maharashtra. The natives of Maharashtra worship Shri Swami Samarth as an incarnation. By chanting his Tarak Mantra, people give themselves patience, strength, and confidence that the power of Swami Samarth ji … Read more
- Shri Kanakadhara Stotram Lyrics in Hindi | Sanskritकनकधारा स्तोत्रम – अङ्गम हरेः पुलकभूषणमाश्रयन्ती- aisa maana jaata hai ki aadi shankaraachaary ne devee lakshmee kee stuti karane aur ek gareeb mahila ke ghar mein dhan kee varsha karane ke lie shree kanakadhaara stotram kee rachana kee, jisane unhen bhiksha ke roop mein jaitoon (aanvala phal) diya. kanak ka arth hai sona aur dhaara … Read more
- गुरु ब्रम्हा गुरु विष्णु – Guru Brahma Guru Vishnu Lyrics in Marathi,Hindi & English‘Guru Brahma Guru Vishnu Guru Devo Maheshwara’ is a Sanskrit spiritual chant, recited in praise of the Trimurti, that is, Lord Brahma, Lord Vishnu and Lord Shiva (Maheshwara). ‘गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर’ एक संस्कृत आध्यात्मिक मंत्र है, जिसे त्रिमूर्ति, यानी भगवान ब्रह्मा, भगवान विष्णु और भगवान शिव (महेश्वर) की स्तुति में गाया … Read more
- Lalitha Sahasranamam Song Lyrics in MalayalamLooking for Lalitha Sahasranamam Lyrics in Malayalam along with Video Song on Youtube! Here is the right choice. Lalitha Sahasranamam Malayalam Video Song Lalitha Sahasranamam Lyrics in Malayalam ഓമ് ॥ അസ്യ ശ്രീ ലലിതാ ദിവ്യ സഹസ്രനാമ സ്തോത്ര മഹാമംത്രസ്യ, വശിന്യാദി വാഗ്ദേവതാ ഋഷയഃ, അനുഷ്ടുപ് ഛംദഃ, ശ്രീ ലലിതാ പരാഭട്ടാരികാ മഹാ ത്രിപുര സുംദരീ ദേവതാ, ഐം ബീജം, ക്ലീം ശക്തിഃ, സൌഃ കീലകം, … Read more